Original

तस्य तन्न प्रियं राज्ञः शंतनोरभवत्तदा ।न च तां किंचनोवाच त्यागाद्भीतो महीपतिः ॥ ४५ ॥

Segmented

तस्य तन् न प्रियम् राज्ञः शंतनोः अभवत् तदा न च ताम् किंचन उवाच त्यागाद् भीतो महीपतिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तन् तद् pos=n,g=n,c=1,n=s
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
किंचन कश्चन pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्यागाद् त्याग pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s