Original

जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत ।प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥ ४४ ॥

Segmented

जातम् जातम् च सा पुत्रम् क्षिपति अम्भसि भारत प्रीणामि त्वा अहम् इति उक्त्वा गङ्गा-स्रोतसि अमज्जयत्

Analysis

Word Lemma Parse
जातम् जन् pos=va,g=m,c=2,n=s,f=part
जातम् जन् pos=va,g=m,c=2,n=s,f=part
pos=i
सा तद् pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
प्रीणामि प्री pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
गङ्गा गङ्गा pos=n,comp=y
स्रोतसि स्रोतस् pos=n,g=n,c=7,n=s
अमज्जयत् मज्जय् pos=v,p=3,n=s,l=lan