Original

रममाणस्तया सार्धं यथाकामं जनेश्वरः ।अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥ ४३ ॥

Segmented

रममाणः तया सार्धम् यथाकामम् जनेश्वरः अष्टौ अजनयत् पुत्रान् तस्याम् अमर-वर्णिन्

Analysis

Word Lemma Parse
रममाणः रम् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
अजनयत् जनय् pos=v,p=3,n=s,l=lan
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
अमर अमर pos=n,comp=y
वर्णिन् वर्णिन् pos=a,g=m,c=2,n=p