Original

स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः ।संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥ ४२ ॥

Segmented

स राजा रति-सक्त-त्वात् उत्तम-स्त्री-गुणैः हृतः संवत्सरान् ऋतून् मासान् न बुबोध बहून् गतान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रति रति pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
उत्तम उत्तम pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
हृतः हृ pos=va,g=m,c=1,n=s,f=part
संवत्सरान् संवत्सर pos=n,g=m,c=2,n=p
ऋतून् ऋतु pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
pos=i
बुबोध बुध् pos=v,p=3,n=s,l=lit
बहून् बहु pos=a,g=m,c=2,n=p
गतान् गम् pos=va,g=m,c=2,n=p,f=part