Original

भाग्योपनतकामस्य भार्येवोपस्थिताभवत् ।शंतनो राजसिंहस्य देवराजसमद्युतेः ॥ ४० ॥

Segmented

भाग्य-उपनम्-कामस्य भार्या इव उपस्थिता अभवत् शंतनो राज-सिंहस्य देवराज-सम-द्युतेः

Analysis

Word Lemma Parse
भाग्य भाग्य pos=n,comp=y
उपनम् उपनम् pos=va,comp=y,f=part
कामस्य काम pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
इव इव pos=i
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
शंतनो शंतनु pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
देवराज देवराज pos=n,comp=y
सम सम pos=n,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s