Original

प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् ।करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥ ४ ॥

Segmented

प्रतीपः तु महीपालः ताम् उवाच मनस्विनीम् करवाणि किम् ते कल्याणि प्रियम् यत् ते ऽभिकाङ्क्षितम्

Analysis

Word Lemma Parse
प्रतीपः प्रतीप pos=n,g=m,c=1,n=s
तु तु pos=i
महीपालः महीपाल pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनस्विनीम् मनस्विन् pos=a,g=f,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिकाङ्क्षितम् अभिकाङ्क्ष् pos=va,g=n,c=1,n=s,f=part