Original

स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च ।उपचारेण च रहस्तुतोष जगतीपतिः ॥ ३८ ॥

Segmented

स तस्याः शील-वृत्तेन रूप-औदार्य-गुणेन च उपचारेण च रहः तुतोष जगतीपतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
शील शील pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
रूप रूप pos=n,comp=y
औदार्य औदार्य pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
pos=i
उपचारेण उपचार pos=n,g=m,c=3,n=s
pos=i
रहः रहस् pos=n,g=n,c=2,n=s
तुतोष तुष् pos=v,p=3,n=s,l=lit
जगतीपतिः जगतीपति pos=n,g=m,c=1,n=s