Original

आसाद्य शंतनुस्तां च बुभुजे कामतो वशी ।न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् ॥ ३७ ॥

Segmented

आसाद्य शन्तनुः ताम् च बुभुजे कामतो वशी न प्रष्टव्या इति मन्वानो न स ताम् किंचिद् ऊचिवान्

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
बुभुजे भुज् pos=v,p=3,n=s,l=lit
कामतो काम pos=n,g=m,c=5,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
pos=i
प्रष्टव्या प्रच्छ् pos=va,g=f,c=1,n=s,f=krtya
इति इति pos=i
मन्वानो मन् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ऊचिवान् वच् pos=va,g=m,c=1,n=s,f=part