Original

तथेति राज्ञा सा तूक्ता तदा भरतसत्तम ।प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥ ३६ ॥

Segmented

तथा इति राज्ञा सा तु उक्ता तदा भरत-सत्तम प्रहर्षम् अतुलम् लेभे प्राप्य तम् पार्थिव-उत्तमम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
प्राप्य प्राप् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s