Original

यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् ।न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥ ३४ ॥

Segmented

यत् तु कुर्याम् अहम् राजञ् शुभम् वा यदि वा अशुभम् न तद् वारय् अस्मि न वक्तव्या तथा अप्रियम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वारय् वारय् pos=va,g=f,c=1,n=s,f=krtya
अस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
वक्तव्या वच् pos=va,g=f,c=1,n=s,f=krtya
तथा तथा pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s