Original

उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा ।भविष्यामि महीपाल महिषी ते वशानुगा ॥ ३३ ॥

Segmented

उवाच च एव राज्ञः सा ह्लादयन्ती मनो गिरा भविष्यामि महीपाल महिषी ते वश-अनुगा

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
ह्लादयन्ती ह्लादय् pos=va,g=f,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=2,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
महीपाल महीपाल pos=n,g=m,c=8,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वश वश pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s