Original

एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥ ३२ ॥

Segmented

एतत् श्रुत्वा वचो राज्ञः सस्मितम् मृदु वल्गु च वसूनाम् समयम् स्मृत्वा अभ्यगच्छद् अनिन्दिता

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सस्मितम् सस्मित pos=a,g=n,c=2,n=s
मृदु मृदु pos=a,g=n,c=2,n=s
वल्गु वल्गु pos=a,g=n,c=2,n=s
pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
समयम् समय pos=n,g=m,c=2,n=s
स्मृत्वा स्मृ pos=vi
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s