Original

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् ।स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥ २९ ॥

Segmented

सा च दृष्ट्वा एव राजानम् विचरन्तम् महा-द्युतिम् स्नेहाद् आगत-सौहार्दा न अतृप्यत विलासिनी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
आगत आगम् pos=va,comp=y,f=part
सौहार्दा सौहार्द pos=n,g=f,c=1,n=s
pos=i
अतृप्यत तृप् pos=v,p=3,n=s,l=lan
विलासिनी विलासिनी pos=n,g=f,c=1,n=s