Original

तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा ।पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥ २८ ॥

Segmented

ताम् दृष्ट्वा हृष्ट-रोमा भूत् विस्मितो रूप-संपदा पिबन्न् इव च नेत्राभ्याम् न अतृप्यत नर-अधिपः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
हृष्ट हृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
भूत् भू pos=v,p=3,n=s,l=lun_unaug
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
रूप रूप pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
पिबन्न् पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
नेत्राभ्याम् नेत्र pos=n,g=m,c=3,n=d
pos=i
अतृप्यत तृप् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s