Original

स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः ।गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥ २५ ॥

Segmented

स मृगान् महिषान् च एव विनिघ्नन् राज-सत्तमः गङ्गाम् अनुचचार एकः सिद्ध-चारण-सेविताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
महिषान् महिष pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अनुचचार अनुचर् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part