Original

स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः ।बभूव मृगयाशीलः सततं वनगोचरः ॥ २४ ॥

Segmented

स राजा शंतनुः धीमान् ख्यातः पृथ्व्याम् धनुः-धरः बभूव मृगया-शीलः सततम् वन-गोचरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पृथ्व्याम् पृथ्वी pos=n,g=f,c=7,n=s
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मृगया मृगया pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s