Original

एवं संदिश्य तनयं प्रतीपः शंतनुं तदा ।स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥ २३ ॥

Segmented

एवम् संदिश्य तनयम् प्रतीपः शंतनुम् तदा स्वे च राज्ये अभिषिच्य एनम् वनम् राजा विवेश ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संदिश्य संदिश् pos=vi
तनयम् तनय pos=n,g=m,c=2,n=s
प्रतीपः प्रतीप pos=n,g=m,c=1,n=s
शंतनुम् शंतनु pos=n,g=m,c=2,n=s
तदा तदा pos=i
स्वे स्व pos=a,g=n,c=7,n=s
pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
अभिषिच्य अभिषिच् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i