Original

यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ ।मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥ २२ ॥

Segmented

यत् च कुर्यान् न तत् कार्यम् प्रष्टव्या सा त्वया अनघ मद्-नियोगात् भजन्तीम् ताम् भजेथा इति उवाच तम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कार्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
प्रष्टव्या प्रच्छ् pos=va,g=f,c=1,n=s,f=krtya
सा तद् pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
भजन्तीम् भज् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
भजेथा भज् pos=v,p=2,n=s,l=vidhilin
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s