Original

त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी ।कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ।सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥ २१ ॥

Segmented

त्वाम् आव्रजेद् यदि रहः सा पुत्र वरवर्णिनी कामय्-अभिरूप-आढ्या दिव्या स्त्री पुत्र-काम्या सा त्वया न अनुयुज् का असि कस्य असि वा अङ्गने

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आव्रजेद् आव्रज् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
रहः रहस् pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s
कामय् कामय् pos=va,comp=y,f=part
अभिरूप अभिरूप pos=a,comp=y
आढ्या आढ्य pos=a,g=f,c=1,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अनुयुज् अनुयुज् pos=va,g=f,c=1,n=s,f=krtya
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
वा वा pos=i
अङ्गने अङ्गना pos=n,g=f,c=8,n=s