Original

प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात् ।पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव ॥ २० ॥

Segmented

प्रतीपः शंतनुम् पुत्रम् यौवन-स्थम् ततो ऽन्वशात् पुरा माम् स्त्री समभ्यागात् शंतनो भूतये तव

Analysis

Word Lemma Parse
प्रतीपः प्रतीप pos=n,g=m,c=1,n=s
शंतनुम् शंतनु pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यौवन यौवन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
ततो ततस् pos=i
ऽन्वशात् अनुशास् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
माम् मद् pos=n,g=,c=2,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
समभ्यागात् समभ्यागा pos=v,p=3,n=s,l=lun
शंतनो शंतनु pos=n,g=m,c=8,n=s
भूतये भूति pos=n,g=f,c=4,n=s
तव त्वद् pos=n,g=,c=6,n=s