Original

तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः ।शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः ॥ १८ ॥

Segmented

तयोः समभवत् पुत्रो वृद्धयोः स महाभिषः शान्तस्य जज्ञे संतानः तस्मात् आसीत् स शंतनुः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवत् सम्भू pos=v,p=3,n=s,l=lan
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वृद्धयोः वृद्ध pos=a,g=m,c=6,n=d
तद् pos=n,g=m,c=1,n=s
महाभिषः महाभिष pos=n,g=m,c=1,n=s
शान्तस्य शम् pos=va,g=m,c=6,n=s,f=part
जज्ञे जन् pos=v,p=3,n=s,l=lit
संतानः संतान pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s