Original

एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ।तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥ १७ ॥

Segmented

एतस्मिन्न् एव काले तु प्रतीपः क्षत्रिय-ऋषभः तपः तेपे सुतस्य अर्थे स भार्यः कुरु-नन्दन

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
प्रतीपः प्रतीप pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
सुतस्य सुत pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s