Original

वैशंपायन उवाच ।तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥ १६ ॥

Segmented

वैशंपायन उवाच तथा इति उक्त्वा तु सा राजन् तत्र एव अन्तरधीयत पुत्र-जन्म प्रतीक्षमाणः तु स राजा तद् अधारयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
पुत्र पुत्र pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=2,n=s
प्रतीक्षमाणः प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan