Original

एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् ।पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥ १५ ॥

Segmented

एवम् वसन्ती पुत्रे ते वर्धयिष्यामि अहम् प्रियम् पुत्रैः पुण्यैः प्रियैः च अपि स्वर्गम् प्राप्स्यति ते सुतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वसन्ती वस् pos=va,g=f,c=1,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्धयिष्यामि वर्धय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
प्रियैः प्रिय pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s