Original

स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो ।तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥ १४ ॥

Segmented

स मे न अभिजन-ज्ञः स्याद् आचरेयम् च यद् विभो तत् सर्वम् एव पुत्रः ते न मीमांसेत कर्हिचित्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अभिजन अभिजन pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आचरेयम् आचर् pos=v,p=1,n=s,l=vidhilin
pos=i
यद् यद् pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
मीमांसेत मीमांस् pos=v,p=3,n=s,l=vidhilin
कर्हिचित् कर्हिचित् pos=i