Original

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् ।गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ।कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥ १३ ॥

Segmented

पृथिव्याम् पार्थिवा ये च तेषाम् यूयम् परायणम् गुणा न हि मया शक्या वक्तुम् वर्ष-शतैः अपि कुलस्य ये वः प्रस्थिताः तद्-साधु-त्वम् अनुत्तमम्

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
परायणम् परायण pos=n,g=n,c=1,n=s
गुणा गुण pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
वक्तुम् वच् pos=vi
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
अपि अपि pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
वः त्वद् pos=n,g=,c=6,n=p
प्रस्थिताः प्रस्था pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
साधु साधु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s