Original

स्त्र्युवाच ।एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते ।त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥ १२ ॥

Segmented

स्त्री उवाच एवम् अपि अस्तु धर्म-ज्ञ संयुज्येयम् सुतेन ते त्वद्-भक्त्या एव भजिष्यामि प्रख्यातम् भारतम् कुलम्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अपि अपि pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
संयुज्येयम् संयुज् pos=v,p=1,n=s,l=vidhilin
सुतेन सुत pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
एव एव pos=i
भजिष्यामि भज् pos=v,p=1,n=s,l=lrt
प्रख्यातम् प्रख्या pos=va,g=n,c=2,n=s,f=part
भारतम् भारत pos=a,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s