Original

सव्यतः कामिनीभागस्त्वया स च विवर्जितः ।तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥ १० ॥

Segmented

सव्यतः कामिनी-भागः त्वया स च विवर्जितः तस्माद् अहम् न आचरिष्ये त्वयि कामम् वर-अङ्गने

Analysis

Word Lemma Parse
सव्यतः सव्य pos=a,g=,c=5,n=s
कामिनी कामिनी pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
तस्माद् तद् pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
आचरिष्ये आचर् pos=v,p=1,n=s,l=lrt
त्वयि त्वद् pos=n,g=,c=7,n=s
कामम् काम pos=n,g=m,c=2,n=s
वर वर pos=a,comp=y
अङ्गने अङ्गना pos=n,g=f,c=8,n=s