Original

वैशंपायन उवाच ।ततः प्रतीपो राजा स सर्वभूतहिते रतः ।निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रतीपो राजा स सर्व-भूत-हिते रतः निषसाद समा बह्वीः गङ्गा-तीर-गतः जपन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रतीपो प्रतीप pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
निषसाद निषद् pos=v,p=3,n=s,l=lit
समा समा pos=n,g=f,c=2,n=p
बह्वीः बहु pos=a,g=f,c=2,n=p
गङ्गा गङ्गा pos=n,comp=y
तीर तीर pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
जपन् जप् pos=va,g=m,c=1,n=s,f=part