Original

सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः ।ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥ ९ ॥

Segmented

सा तु विध्वंस्-वपुस् कश्मल-अभिहन्-ओजस् ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
विध्वंस् विध्वंस् pos=va,comp=y,f=part
वपुस् वपुस् pos=n,g=m,c=2,n=p
कश्मल कश्मल pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
ओजस् ओजस् pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
पथि पथिन् pos=n,g=m,c=7,n=s
गच्छन्ती गम् pos=va,g=f,c=1,n=s,f=part
वसून् वसु pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p