Original

महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् ।तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥ ८ ॥

Segmented

महाभिषम् तु तम् दृष्ट्वा नदी धैर्यात् च्युतम् नृपम् तम् एव मनसा अध्यायम् उपावर्तत् सरिद्वरा

Analysis

Word Lemma Parse
महाभिषम् महाभिष pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नदी नदी pos=n,g=f,c=1,n=s
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
अध्यायम् अध्याय pos=n,g=m,c=2,n=s
उपावर्तत् उपवृत् pos=v,p=3,n=s,l=lan
सरिद्वरा सरिद्वरा pos=n,g=f,c=1,n=s