Original

स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् ।प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥ ७ ॥

Segmented

स चिन्तयित्वा नृपतिः नृपान् सर्वान् तपोधनान् प्रतीपम् रोचयामास पितरम् भूरि-वर्चसम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
नृपान् नृप pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
प्रतीपम् प्रतीप pos=n,g=m,c=2,n=s
रोचयामास रोचय् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
भूरि भूरि pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s