Original

अपध्यातो भगवता ब्रह्मणा स महाभिषः ।उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥ ६ ॥

Segmented

अपध्यातो भगवता ब्रह्मणा स महाभिषः उक्तवान् च जातो मर्त्येषु पुनः लोकान् अवाप्स्यसि

Analysis

Word Lemma Parse
अपध्यातो अपध्या pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
महाभिषः महाभिष pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
पुनः पुनर् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt