Original

ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा ।महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥ ५ ॥

Segmented

ततो ऽभवन् सुर-गणाः सहसा अवाङ्मुखाः तदा महाभिषः तु राजर्षिः अशङ्को दृष्टवान् नदीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
अवाङ्मुखाः अवाङ्मुख pos=a,g=m,c=1,n=p
तदा तदा pos=i
महाभिषः महाभिष pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
अशङ्को अशङ्क pos=a,g=m,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s