Original

अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् ।तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥ ४ ॥

Segmented

अथ गङ्गा सरित्-श्रेष्ठा समुपायात् पितामहम् तस्या वासः समुद्धूतम् मारुतेन शशि-प्रभम्

Analysis

Word Lemma Parse
अथ अथ pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सरित् सरित् pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
समुपायात् समुपया pos=v,p=3,n=s,l=lan
पितामहम् पितामह pos=n,g=m,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वासः वासस् pos=n,g=n,c=1,n=s
समुद्धूतम् समुद्धू pos=va,g=n,c=1,n=s,f=part
मारुतेन मारुत pos=n,g=m,c=3,n=s
शशि शशिन् pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s