Original

वैशंपायन उवाच ।एवं ते समयं कृत्वा गङ्गया वसवः सह ।जग्मुः प्रहृष्टमनसो यथासंकल्पमञ्जसा ॥ २२ ॥

Segmented

वैशंपायन उवाच एवम् ते समयम् कृत्वा गङ्गया वसवः सह जग्मुः प्रहृः-मनसः यथासंकल्पम् अञ्जसा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
वसवः वसु pos=n,g=m,c=1,n=p
सह सह pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
यथासंकल्पम् यथासंकल्पम् pos=i
अञ्जसा अञ्जसा pos=i