Original

न संपत्स्यति मर्त्येषु पुनस्तस्य तु संततिः ।तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥ २१ ॥

Segmented

न संपत्स्यति मर्त्येषु पुनः तस्य तु संततिः तस्माद् अपुत्रः पुत्रः ते भविष्यति स वीर्यवान्

Analysis

Word Lemma Parse
pos=i
संपत्स्यति सम्पत् pos=v,p=3,n=s,l=lrt
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
पुनः पुनर् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
संततिः संतति pos=n,g=f,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अपुत्रः अपुत्र pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s