Original

सोऽश्वमेधसहस्रेण वाजपेयशतेन च ।तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥ २ ॥

Segmented

सो अश्वमेध-सहस्रेण वाजपेय-शतेन च तोषयामास देव-इन्द्रम् स्वर्गम् लेभे ततः प्रभुः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वाजपेय वाजपेय pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s