Original

गङ्गोवाच ।एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् ।नास्य मोघः संगमः स्यात्पुत्रहेतोर्मया सह ॥ १९ ॥

Segmented

गङ्गा उवाच एवम् एतत् करिष्यामि पुत्रः तस्य विधीयताम् न अस्य मोघः संगमः स्यात् पुत्र-हेतोः मया सह

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मोघः मोघ pos=a,g=m,c=1,n=s
संगमः संगम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पुत्र पुत्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i