Original

वसव ऊचुः ।जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि ।यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥ १८ ॥

Segmented

वसव ऊचुः जातान् कुमारान् स्वान् अप्सु प्रक्षेप्तुम् वै त्वम् अर्हसि यथा नचिर-कालम् नो निष्कृतिः स्यात् त्रिलोक-गे

Analysis

Word Lemma Parse
वसव वसु pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
जातान् जन् pos=va,g=m,c=2,n=p,f=part
कुमारान् कुमार pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
अप्सु अप् pos=n,g=n,c=7,n=p
प्रक्षेप्तुम् प्रक्षिप् pos=vi
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यथा यथा pos=i
नचिर नचिर pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्रिलोक त्रिलोक pos=n,comp=y
गे pos=a,g=f,c=8,n=s