Original

गङ्गोवाच ।ममाप्येवं मतं देवा यथावदत मानघाः ।प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम् ॥ १७ ॥

Segmented

गङ्गा उवाच मे अपि एवम् मतम् देवा यथा अवदत माम् अनघाः प्रियम् तस्य करिष्यामि युष्माकम् च एतत् ईप्सितम्

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एवम् एवम् pos=i
मतम् मन् pos=va,g=n,c=1,n=s,f=part
देवा देव pos=n,g=m,c=8,n=p
यथा यथा pos=i
अवदत वद् pos=v,p=2,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
अनघाः अनघ pos=a,g=m,c=8,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
युष्माकम् त्वद् pos=n,g=,c=6,n=p
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s