Original

वसव ऊचुः ।प्रतीपस्य सुतो राजा शंतनुर्नाम धार्मिकः ।भविता मानुषे लोके स नः कर्ता भविष्यति ॥ १६ ॥

Segmented

वसव ऊचुः प्रतीपस्य सुतो राजा शंतनुः नाम धार्मिकः भविता मानुषे लोके स नः कर्ता भविष्यति

Analysis

Word Lemma Parse
वसव वसु pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रतीपस्य प्रतीप pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
नाम नाम pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कर्ता कर्तृ pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt