Original

इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् ।मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥ १५ ॥

Segmented

इति उक्ता तान् वसून् गङ्गा तथा इति उक्त्वा अब्रवीत् इदम् मर्त्येषु पुरुष-श्रेष्ठः को वः कर्ता भविष्यति

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
वसून् वसु pos=n,g=m,c=2,n=p
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
पुरुष पुरुष pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
कर्ता कर्तृ pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt