Original

तेन कोपाद्वयं शप्ता योनौ संभवतेति ह ।न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥ १३ ॥

Segmented

तेन कोपाद् वयम् शप्ता योनौ संभवत इति ह न शक्यम् अन्यथा कर्तुम् यद् उक्तम् ब्रह्म-वादिना

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
शप्ता शप् pos=va,g=m,c=1,n=p,f=part
योनौ योनि pos=n,g=m,c=7,n=s
संभवत सम्भू pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
कर्तुम् कृ pos=vi
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s