Original

विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् ।संध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥ १२ ॥

Segmented

विमूढा हि वयम् सर्वे प्रच्छन्नम् ऋषि-सत्तमम् संध्याम् वसिष्ठम् आसीनम् तम् अत्यभिसृताः पुरा

Analysis

Word Lemma Parse
विमूढा विमुह् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रच्छन्नम् प्रच्छद् pos=va,g=m,c=2,n=s,f=part
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
संध्याम् संधि pos=n,g=f,c=7,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अत्यभिसृताः अत्यभिसृ pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i