Original

तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि ।अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥ ११ ॥

Segmented

ताम् ऊचुः वसवो देवाः शप्ताः स्मो वै महानदि अल्पे ऽपराधे संरम्भाद् वसिष्ठेन महात्मना

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
वसवो वसु pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
शप्ताः शप् pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
वै वै pos=i
महानदि महानदी pos=n,g=f,c=8,n=s
अल्पे अल्प pos=a,g=m,c=7,n=s
ऽपराधे अपराध pos=n,g=m,c=7,n=s
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s