Original

तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा ।किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥ १० ॥

Segmented

तथारूपान् च तान् दृष्ट्वा पप्रच्छ सरिताम् वरा किम् इदम् नष्ट-रूपाः स्थ कच्चित् क्षेमम् दिवौकसाम्

Analysis

Word Lemma Parse
तथारूपान् तथारूप pos=a,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p