Original

वैशंपायन उवाच ।इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः ।महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥ १ ॥

Segmented

वैशंपायन उवाच इक्ष्वाकु-वंश-प्रभवः राजा आसीत् पृथिवीपतिः महाभिष इति ख्यातः सत्य-वाच् सत्य-विक्रमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
महाभिष महाभिष pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s