Original

रुरुरुवाच ।क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर ।करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥ ९ ॥

Segmented

रुरुः उवाच क उपायः कृतो देवैः ब्रूहि तत्त्वेन खेचर करिष्ये तम् तथा श्रुत्वा त्रातुम् अर्हति माम् भवान्

Analysis

Word Lemma Parse
रुरुः रुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=n,g=m,c=1,n=s
उपायः उपाय pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
खेचर खेचर pos=n,g=m,c=8,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
श्रुत्वा श्रु pos=vi
त्रातुम् त्रा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s