Original

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः ।तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥ ८ ॥

Segmented

उपायः च अत्र विहितः पूर्वम् देवैः महात्मभिः तम् यदि इच्छसि कर्तुम् त्वम् प्राप्स्यसि इमाम् प्रमद्वराम्

Analysis

Word Lemma Parse
उपायः उपाय pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
कर्तुम् कृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रमद्वराम् प्रमद्वरा pos=n,g=f,c=2,n=s